Declension table of ?jyeṣṭhatara

Deva

MasculineSingularDualPlural
Nominativejyeṣṭhataraḥ jyeṣṭhatarau jyeṣṭhatarāḥ
Vocativejyeṣṭhatara jyeṣṭhatarau jyeṣṭhatarāḥ
Accusativejyeṣṭhataram jyeṣṭhatarau jyeṣṭhatarān
Instrumentaljyeṣṭhatareṇa jyeṣṭhatarābhyām jyeṣṭhataraiḥ jyeṣṭhatarebhiḥ
Dativejyeṣṭhatarāya jyeṣṭhatarābhyām jyeṣṭhatarebhyaḥ
Ablativejyeṣṭhatarāt jyeṣṭhatarābhyām jyeṣṭhatarebhyaḥ
Genitivejyeṣṭhatarasya jyeṣṭhatarayoḥ jyeṣṭhatarāṇām
Locativejyeṣṭhatare jyeṣṭhatarayoḥ jyeṣṭhatareṣu

Compound jyeṣṭhatara -

Adverb -jyeṣṭhataram -jyeṣṭhatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria