Declension table of ?jyeṣṭhatama

Deva

MasculineSingularDualPlural
Nominativejyeṣṭhatamaḥ jyeṣṭhatamau jyeṣṭhatamāḥ
Vocativejyeṣṭhatama jyeṣṭhatamau jyeṣṭhatamāḥ
Accusativejyeṣṭhatamam jyeṣṭhatamau jyeṣṭhatamān
Instrumentaljyeṣṭhatamena jyeṣṭhatamābhyām jyeṣṭhatamaiḥ jyeṣṭhatamebhiḥ
Dativejyeṣṭhatamāya jyeṣṭhatamābhyām jyeṣṭhatamebhyaḥ
Ablativejyeṣṭhatamāt jyeṣṭhatamābhyām jyeṣṭhatamebhyaḥ
Genitivejyeṣṭhatamasya jyeṣṭhatamayoḥ jyeṣṭhatamānām
Locativejyeṣṭhatame jyeṣṭhatamayoḥ jyeṣṭhatameṣu

Compound jyeṣṭhatama -

Adverb -jyeṣṭhatamam -jyeṣṭhatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria