Declension table of ?jyeṣṭhatāti

Deva

FeminineSingularDualPlural
Nominativejyeṣṭhatātiḥ jyeṣṭhatātī jyeṣṭhatātayaḥ
Vocativejyeṣṭhatāte jyeṣṭhatātī jyeṣṭhatātayaḥ
Accusativejyeṣṭhatātim jyeṣṭhatātī jyeṣṭhatātīḥ
Instrumentaljyeṣṭhatātyā jyeṣṭhatātibhyām jyeṣṭhatātibhiḥ
Dativejyeṣṭhatātyai jyeṣṭhatātaye jyeṣṭhatātibhyām jyeṣṭhatātibhyaḥ
Ablativejyeṣṭhatātyāḥ jyeṣṭhatāteḥ jyeṣṭhatātibhyām jyeṣṭhatātibhyaḥ
Genitivejyeṣṭhatātyāḥ jyeṣṭhatāteḥ jyeṣṭhatātyoḥ jyeṣṭhatātīnām
Locativejyeṣṭhatātyām jyeṣṭhatātau jyeṣṭhatātyoḥ jyeṣṭhatātiṣu

Compound jyeṣṭhatāti -

Adverb -jyeṣṭhatāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria