Declension table of ?jyeṣṭhasthāna

Deva

NeuterSingularDualPlural
Nominativejyeṣṭhasthānam jyeṣṭhasthāne jyeṣṭhasthānāni
Vocativejyeṣṭhasthāna jyeṣṭhasthāne jyeṣṭhasthānāni
Accusativejyeṣṭhasthānam jyeṣṭhasthāne jyeṣṭhasthānāni
Instrumentaljyeṣṭhasthānena jyeṣṭhasthānābhyām jyeṣṭhasthānaiḥ
Dativejyeṣṭhasthānāya jyeṣṭhasthānābhyām jyeṣṭhasthānebhyaḥ
Ablativejyeṣṭhasthānāt jyeṣṭhasthānābhyām jyeṣṭhasthānebhyaḥ
Genitivejyeṣṭhasthānasya jyeṣṭhasthānayoḥ jyeṣṭhasthānānām
Locativejyeṣṭhasthāne jyeṣṭhasthānayoḥ jyeṣṭhasthāneṣu

Compound jyeṣṭhasthāna -

Adverb -jyeṣṭhasthānam -jyeṣṭhasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria