Declension table of ?jyeṣṭhasāmanā

Deva

FeminineSingularDualPlural
Nominativejyeṣṭhasāmanā jyeṣṭhasāmane jyeṣṭhasāmanāḥ
Vocativejyeṣṭhasāmane jyeṣṭhasāmane jyeṣṭhasāmanāḥ
Accusativejyeṣṭhasāmanām jyeṣṭhasāmane jyeṣṭhasāmanāḥ
Instrumentaljyeṣṭhasāmanayā jyeṣṭhasāmanābhyām jyeṣṭhasāmanābhiḥ
Dativejyeṣṭhasāmanāyai jyeṣṭhasāmanābhyām jyeṣṭhasāmanābhyaḥ
Ablativejyeṣṭhasāmanāyāḥ jyeṣṭhasāmanābhyām jyeṣṭhasāmanābhyaḥ
Genitivejyeṣṭhasāmanāyāḥ jyeṣṭhasāmanayoḥ jyeṣṭhasāmanānām
Locativejyeṣṭhasāmanāyām jyeṣṭhasāmanayoḥ jyeṣṭhasāmanāsu

Adverb -jyeṣṭhasāmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria