Declension table of ?jyeṣṭhasāman

Deva

NeuterSingularDualPlural
Nominativejyeṣṭhasāma jyeṣṭhasāmnī jyeṣṭhasāmāni
Vocativejyeṣṭhasāman jyeṣṭhasāma jyeṣṭhasāmnī jyeṣṭhasāmāni
Accusativejyeṣṭhasāma jyeṣṭhasāmnī jyeṣṭhasāmāni
Instrumentaljyeṣṭhasāmnā jyeṣṭhasāmabhyām jyeṣṭhasāmabhiḥ
Dativejyeṣṭhasāmne jyeṣṭhasāmabhyām jyeṣṭhasāmabhyaḥ
Ablativejyeṣṭhasāmnaḥ jyeṣṭhasāmabhyām jyeṣṭhasāmabhyaḥ
Genitivejyeṣṭhasāmnaḥ jyeṣṭhasāmnoḥ jyeṣṭhasāmnām
Locativejyeṣṭhasāmni jyeṣṭhasāmani jyeṣṭhasāmnoḥ jyeṣṭhasāmasu

Compound jyeṣṭhasāma -

Adverb -jyeṣṭhasāma -jyeṣṭhasāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria