Declension table of ?jyeṣṭhasāmaka

Deva

MasculineSingularDualPlural
Nominativejyeṣṭhasāmakaḥ jyeṣṭhasāmakau jyeṣṭhasāmakāḥ
Vocativejyeṣṭhasāmaka jyeṣṭhasāmakau jyeṣṭhasāmakāḥ
Accusativejyeṣṭhasāmakam jyeṣṭhasāmakau jyeṣṭhasāmakān
Instrumentaljyeṣṭhasāmakena jyeṣṭhasāmakābhyām jyeṣṭhasāmakaiḥ jyeṣṭhasāmakebhiḥ
Dativejyeṣṭhasāmakāya jyeṣṭhasāmakābhyām jyeṣṭhasāmakebhyaḥ
Ablativejyeṣṭhasāmakāt jyeṣṭhasāmakābhyām jyeṣṭhasāmakebhyaḥ
Genitivejyeṣṭhasāmakasya jyeṣṭhasāmakayoḥ jyeṣṭhasāmakānām
Locativejyeṣṭhasāmake jyeṣṭhasāmakayoḥ jyeṣṭhasāmakeṣu

Compound jyeṣṭhasāmaka -

Adverb -jyeṣṭhasāmakam -jyeṣṭhasāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria