Declension table of ?jyeṣṭhasāmagā

Deva

FeminineSingularDualPlural
Nominativejyeṣṭhasāmagā jyeṣṭhasāmage jyeṣṭhasāmagāḥ
Vocativejyeṣṭhasāmage jyeṣṭhasāmage jyeṣṭhasāmagāḥ
Accusativejyeṣṭhasāmagām jyeṣṭhasāmage jyeṣṭhasāmagāḥ
Instrumentaljyeṣṭhasāmagayā jyeṣṭhasāmagābhyām jyeṣṭhasāmagābhiḥ
Dativejyeṣṭhasāmagāyai jyeṣṭhasāmagābhyām jyeṣṭhasāmagābhyaḥ
Ablativejyeṣṭhasāmagāyāḥ jyeṣṭhasāmagābhyām jyeṣṭhasāmagābhyaḥ
Genitivejyeṣṭhasāmagāyāḥ jyeṣṭhasāmagayoḥ jyeṣṭhasāmagānām
Locativejyeṣṭhasāmagāyām jyeṣṭhasāmagayoḥ jyeṣṭhasāmagāsu

Adverb -jyeṣṭhasāmagam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria