Declension table of ?jyeṣṭhasāmaga

Deva

NeuterSingularDualPlural
Nominativejyeṣṭhasāmagam jyeṣṭhasāmage jyeṣṭhasāmagāni
Vocativejyeṣṭhasāmaga jyeṣṭhasāmage jyeṣṭhasāmagāni
Accusativejyeṣṭhasāmagam jyeṣṭhasāmage jyeṣṭhasāmagāni
Instrumentaljyeṣṭhasāmagena jyeṣṭhasāmagābhyām jyeṣṭhasāmagaiḥ
Dativejyeṣṭhasāmagāya jyeṣṭhasāmagābhyām jyeṣṭhasāmagebhyaḥ
Ablativejyeṣṭhasāmagāt jyeṣṭhasāmagābhyām jyeṣṭhasāmagebhyaḥ
Genitivejyeṣṭhasāmagasya jyeṣṭhasāmagayoḥ jyeṣṭhasāmagānām
Locativejyeṣṭhasāmage jyeṣṭhasāmagayoḥ jyeṣṭhasāmageṣu

Compound jyeṣṭhasāmaga -

Adverb -jyeṣṭhasāmagam -jyeṣṭhasāmagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria