Declension table of ?jyeṣṭhapuṣkara

Deva

NeuterSingularDualPlural
Nominativejyeṣṭhapuṣkaram jyeṣṭhapuṣkare jyeṣṭhapuṣkarāṇi
Vocativejyeṣṭhapuṣkara jyeṣṭhapuṣkare jyeṣṭhapuṣkarāṇi
Accusativejyeṣṭhapuṣkaram jyeṣṭhapuṣkare jyeṣṭhapuṣkarāṇi
Instrumentaljyeṣṭhapuṣkareṇa jyeṣṭhapuṣkarābhyām jyeṣṭhapuṣkaraiḥ
Dativejyeṣṭhapuṣkarāya jyeṣṭhapuṣkarābhyām jyeṣṭhapuṣkarebhyaḥ
Ablativejyeṣṭhapuṣkarāt jyeṣṭhapuṣkarābhyām jyeṣṭhapuṣkarebhyaḥ
Genitivejyeṣṭhapuṣkarasya jyeṣṭhapuṣkarayoḥ jyeṣṭhapuṣkarāṇām
Locativejyeṣṭhapuṣkare jyeṣṭhapuṣkarayoḥ jyeṣṭhapuṣkareṣu

Compound jyeṣṭhapuṣkara -

Adverb -jyeṣṭhapuṣkaram -jyeṣṭhapuṣkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria