Declension table of ?jyeṣṭhaprathamā

Deva

FeminineSingularDualPlural
Nominativejyeṣṭhaprathamā jyeṣṭhaprathame jyeṣṭhaprathamāḥ
Vocativejyeṣṭhaprathame jyeṣṭhaprathame jyeṣṭhaprathamāḥ
Accusativejyeṣṭhaprathamām jyeṣṭhaprathame jyeṣṭhaprathamāḥ
Instrumentaljyeṣṭhaprathamayā jyeṣṭhaprathamābhyām jyeṣṭhaprathamābhiḥ
Dativejyeṣṭhaprathamāyai jyeṣṭhaprathamābhyām jyeṣṭhaprathamābhyaḥ
Ablativejyeṣṭhaprathamāyāḥ jyeṣṭhaprathamābhyām jyeṣṭhaprathamābhyaḥ
Genitivejyeṣṭhaprathamāyāḥ jyeṣṭhaprathamayoḥ jyeṣṭhaprathamānām
Locativejyeṣṭhaprathamāyām jyeṣṭhaprathamayoḥ jyeṣṭhaprathamāsu

Adverb -jyeṣṭhaprathamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria