Declension table of ?jyeṣṭhaprathama

Deva

MasculineSingularDualPlural
Nominativejyeṣṭhaprathamaḥ jyeṣṭhaprathamau jyeṣṭhaprathamāḥ
Vocativejyeṣṭhaprathama jyeṣṭhaprathamau jyeṣṭhaprathamāḥ
Accusativejyeṣṭhaprathamam jyeṣṭhaprathamau jyeṣṭhaprathamān
Instrumentaljyeṣṭhaprathamena jyeṣṭhaprathamābhyām jyeṣṭhaprathamaiḥ jyeṣṭhaprathamebhiḥ
Dativejyeṣṭhaprathamāya jyeṣṭhaprathamābhyām jyeṣṭhaprathamebhyaḥ
Ablativejyeṣṭhaprathamāt jyeṣṭhaprathamābhyām jyeṣṭhaprathamebhyaḥ
Genitivejyeṣṭhaprathamasya jyeṣṭhaprathamayoḥ jyeṣṭhaprathamānām
Locativejyeṣṭhaprathame jyeṣṭhaprathamayoḥ jyeṣṭhaprathameṣu

Compound jyeṣṭhaprathama -

Adverb -jyeṣṭhaprathamam -jyeṣṭhaprathamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria