Declension table of ?jyeṣṭhapāla

Deva

MasculineSingularDualPlural
Nominativejyeṣṭhapālaḥ jyeṣṭhapālau jyeṣṭhapālāḥ
Vocativejyeṣṭhapāla jyeṣṭhapālau jyeṣṭhapālāḥ
Accusativejyeṣṭhapālam jyeṣṭhapālau jyeṣṭhapālān
Instrumentaljyeṣṭhapālena jyeṣṭhapālābhyām jyeṣṭhapālaiḥ jyeṣṭhapālebhiḥ
Dativejyeṣṭhapālāya jyeṣṭhapālābhyām jyeṣṭhapālebhyaḥ
Ablativejyeṣṭhapālāt jyeṣṭhapālābhyām jyeṣṭhapālebhyaḥ
Genitivejyeṣṭhapālasya jyeṣṭhapālayoḥ jyeṣṭhapālānām
Locativejyeṣṭhapāle jyeṣṭhapālayoḥ jyeṣṭhapāleṣu

Compound jyeṣṭhapāla -

Adverb -jyeṣṭhapālam -jyeṣṭhapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria