Declension table of ?jyeṣṭhalakṣmī

Deva

FeminineSingularDualPlural
Nominativejyeṣṭhalakṣmī jyeṣṭhalakṣmyau jyeṣṭhalakṣmyaḥ
Vocativejyeṣṭhalakṣmi jyeṣṭhalakṣmyau jyeṣṭhalakṣmyaḥ
Accusativejyeṣṭhalakṣmīm jyeṣṭhalakṣmyau jyeṣṭhalakṣmīḥ
Instrumentaljyeṣṭhalakṣmyā jyeṣṭhalakṣmībhyām jyeṣṭhalakṣmībhiḥ
Dativejyeṣṭhalakṣmyai jyeṣṭhalakṣmībhyām jyeṣṭhalakṣmībhyaḥ
Ablativejyeṣṭhalakṣmyāḥ jyeṣṭhalakṣmībhyām jyeṣṭhalakṣmībhyaḥ
Genitivejyeṣṭhalakṣmyāḥ jyeṣṭhalakṣmyoḥ jyeṣṭhalakṣmīṇām
Locativejyeṣṭhalakṣmyām jyeṣṭhalakṣmyoḥ jyeṣṭhalakṣmīṣu

Compound jyeṣṭhalakṣmi - jyeṣṭhalakṣmī -

Adverb -jyeṣṭhalakṣmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria