Declension table of ?jyeṣṭhalakṣma

Deva

NeuterSingularDualPlural
Nominativejyeṣṭhalakṣmam jyeṣṭhalakṣme jyeṣṭhalakṣmāṇi
Vocativejyeṣṭhalakṣma jyeṣṭhalakṣme jyeṣṭhalakṣmāṇi
Accusativejyeṣṭhalakṣmam jyeṣṭhalakṣme jyeṣṭhalakṣmāṇi
Instrumentaljyeṣṭhalakṣmeṇa jyeṣṭhalakṣmābhyām jyeṣṭhalakṣmaiḥ
Dativejyeṣṭhalakṣmāya jyeṣṭhalakṣmābhyām jyeṣṭhalakṣmebhyaḥ
Ablativejyeṣṭhalakṣmāt jyeṣṭhalakṣmābhyām jyeṣṭhalakṣmebhyaḥ
Genitivejyeṣṭhalakṣmasya jyeṣṭhalakṣmayoḥ jyeṣṭhalakṣmāṇām
Locativejyeṣṭhalakṣme jyeṣṭhalakṣmayoḥ jyeṣṭhalakṣmeṣu

Compound jyeṣṭhalakṣma -

Adverb -jyeṣṭhalakṣmam -jyeṣṭhalakṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria