Declension table of ?jyeṣṭhakalaśa

Deva

MasculineSingularDualPlural
Nominativejyeṣṭhakalaśaḥ jyeṣṭhakalaśau jyeṣṭhakalaśāḥ
Vocativejyeṣṭhakalaśa jyeṣṭhakalaśau jyeṣṭhakalaśāḥ
Accusativejyeṣṭhakalaśam jyeṣṭhakalaśau jyeṣṭhakalaśān
Instrumentaljyeṣṭhakalaśena jyeṣṭhakalaśābhyām jyeṣṭhakalaśaiḥ jyeṣṭhakalaśebhiḥ
Dativejyeṣṭhakalaśāya jyeṣṭhakalaśābhyām jyeṣṭhakalaśebhyaḥ
Ablativejyeṣṭhakalaśāt jyeṣṭhakalaśābhyām jyeṣṭhakalaśebhyaḥ
Genitivejyeṣṭhakalaśasya jyeṣṭhakalaśayoḥ jyeṣṭhakalaśānām
Locativejyeṣṭhakalaśe jyeṣṭhakalaśayoḥ jyeṣṭhakalaśeṣu

Compound jyeṣṭhakalaśa -

Adverb -jyeṣṭhakalaśam -jyeṣṭhakalaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria