Declension table of ?jyeṣṭhajaghanyā

Deva

FeminineSingularDualPlural
Nominativejyeṣṭhajaghanyā jyeṣṭhajaghanye jyeṣṭhajaghanyāḥ
Vocativejyeṣṭhajaghanye jyeṣṭhajaghanye jyeṣṭhajaghanyāḥ
Accusativejyeṣṭhajaghanyām jyeṣṭhajaghanye jyeṣṭhajaghanyāḥ
Instrumentaljyeṣṭhajaghanyayā jyeṣṭhajaghanyābhyām jyeṣṭhajaghanyābhiḥ
Dativejyeṣṭhajaghanyāyai jyeṣṭhajaghanyābhyām jyeṣṭhajaghanyābhyaḥ
Ablativejyeṣṭhajaghanyāyāḥ jyeṣṭhajaghanyābhyām jyeṣṭhajaghanyābhyaḥ
Genitivejyeṣṭhajaghanyāyāḥ jyeṣṭhajaghanyayoḥ jyeṣṭhajaghanyānām
Locativejyeṣṭhajaghanyāyām jyeṣṭhajaghanyayoḥ jyeṣṭhajaghanyāsu

Adverb -jyeṣṭhajaghanyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria