Declension table of ?jyeṣṭhajaghanya

Deva

NeuterSingularDualPlural
Nominativejyeṣṭhajaghanyam jyeṣṭhajaghanye jyeṣṭhajaghanyāni
Vocativejyeṣṭhajaghanya jyeṣṭhajaghanye jyeṣṭhajaghanyāni
Accusativejyeṣṭhajaghanyam jyeṣṭhajaghanye jyeṣṭhajaghanyāni
Instrumentaljyeṣṭhajaghanyena jyeṣṭhajaghanyābhyām jyeṣṭhajaghanyaiḥ
Dativejyeṣṭhajaghanyāya jyeṣṭhajaghanyābhyām jyeṣṭhajaghanyebhyaḥ
Ablativejyeṣṭhajaghanyāt jyeṣṭhajaghanyābhyām jyeṣṭhajaghanyebhyaḥ
Genitivejyeṣṭhajaghanyasya jyeṣṭhajaghanyayoḥ jyeṣṭhajaghanyānām
Locativejyeṣṭhajaghanye jyeṣṭhajaghanyayoḥ jyeṣṭhajaghanyeṣu

Compound jyeṣṭhajaghanya -

Adverb -jyeṣṭhajaghanyam -jyeṣṭhajaghanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria