Declension table of ?jyeṣṭhajaghanya

Deva

MasculineSingularDualPlural
Nominativejyeṣṭhajaghanyaḥ jyeṣṭhajaghanyau jyeṣṭhajaghanyāḥ
Vocativejyeṣṭhajaghanya jyeṣṭhajaghanyau jyeṣṭhajaghanyāḥ
Accusativejyeṣṭhajaghanyam jyeṣṭhajaghanyau jyeṣṭhajaghanyān
Instrumentaljyeṣṭhajaghanyena jyeṣṭhajaghanyābhyām jyeṣṭhajaghanyaiḥ jyeṣṭhajaghanyebhiḥ
Dativejyeṣṭhajaghanyāya jyeṣṭhajaghanyābhyām jyeṣṭhajaghanyebhyaḥ
Ablativejyeṣṭhajaghanyāt jyeṣṭhajaghanyābhyām jyeṣṭhajaghanyebhyaḥ
Genitivejyeṣṭhajaghanyasya jyeṣṭhajaghanyayoḥ jyeṣṭhajaghanyānām
Locativejyeṣṭhajaghanye jyeṣṭhajaghanyayoḥ jyeṣṭhajaghanyeṣu

Compound jyeṣṭhajaghanya -

Adverb -jyeṣṭhajaghanyam -jyeṣṭhajaghanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria