Declension table of jyeṣṭhaghnī

Deva

FeminineSingularDualPlural
Nominativejyeṣṭhaghnī jyeṣṭhaghnyau jyeṣṭhaghnyaḥ
Vocativejyeṣṭhaghni jyeṣṭhaghnyau jyeṣṭhaghnyaḥ
Accusativejyeṣṭhaghnīm jyeṣṭhaghnyau jyeṣṭhaghnīḥ
Instrumentaljyeṣṭhaghnyā jyeṣṭhaghnībhyām jyeṣṭhaghnībhiḥ
Dativejyeṣṭhaghnyai jyeṣṭhaghnībhyām jyeṣṭhaghnībhyaḥ
Ablativejyeṣṭhaghnyāḥ jyeṣṭhaghnībhyām jyeṣṭhaghnībhyaḥ
Genitivejyeṣṭhaghnyāḥ jyeṣṭhaghnyoḥ jyeṣṭhaghnīnām
Locativejyeṣṭhaghnyām jyeṣṭhaghnyoḥ jyeṣṭhaghnīṣu

Compound jyeṣṭhaghni - jyeṣṭhaghnī -

Adverb -jyeṣṭhaghni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria