Declension table of ?jyeṣṭhabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativejyeṣṭhabrāhmaṇam jyeṣṭhabrāhmaṇe jyeṣṭhabrāhmaṇāni
Vocativejyeṣṭhabrāhmaṇa jyeṣṭhabrāhmaṇe jyeṣṭhabrāhmaṇāni
Accusativejyeṣṭhabrāhmaṇam jyeṣṭhabrāhmaṇe jyeṣṭhabrāhmaṇāni
Instrumentaljyeṣṭhabrāhmaṇena jyeṣṭhabrāhmaṇābhyām jyeṣṭhabrāhmaṇaiḥ
Dativejyeṣṭhabrāhmaṇāya jyeṣṭhabrāhmaṇābhyām jyeṣṭhabrāhmaṇebhyaḥ
Ablativejyeṣṭhabrāhmaṇāt jyeṣṭhabrāhmaṇābhyām jyeṣṭhabrāhmaṇebhyaḥ
Genitivejyeṣṭhabrāhmaṇasya jyeṣṭhabrāhmaṇayoḥ jyeṣṭhabrāhmaṇānām
Locativejyeṣṭhabrāhmaṇe jyeṣṭhabrāhmaṇayoḥ jyeṣṭhabrāhmaṇeṣu

Compound jyeṣṭhabrāhmaṇa -

Adverb -jyeṣṭhabrāhmaṇam -jyeṣṭhabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria