Declension table of ?jyeṣṭhabrāhmaṇa

Deva

MasculineSingularDualPlural
Nominativejyeṣṭhabrāhmaṇaḥ jyeṣṭhabrāhmaṇau jyeṣṭhabrāhmaṇāḥ
Vocativejyeṣṭhabrāhmaṇa jyeṣṭhabrāhmaṇau jyeṣṭhabrāhmaṇāḥ
Accusativejyeṣṭhabrāhmaṇam jyeṣṭhabrāhmaṇau jyeṣṭhabrāhmaṇān
Instrumentaljyeṣṭhabrāhmaṇena jyeṣṭhabrāhmaṇābhyām jyeṣṭhabrāhmaṇaiḥ jyeṣṭhabrāhmaṇebhiḥ
Dativejyeṣṭhabrāhmaṇāya jyeṣṭhabrāhmaṇābhyām jyeṣṭhabrāhmaṇebhyaḥ
Ablativejyeṣṭhabrāhmaṇāt jyeṣṭhabrāhmaṇābhyām jyeṣṭhabrāhmaṇebhyaḥ
Genitivejyeṣṭhabrāhmaṇasya jyeṣṭhabrāhmaṇayoḥ jyeṣṭhabrāhmaṇānām
Locativejyeṣṭhabrāhmaṇe jyeṣṭhabrāhmaṇayoḥ jyeṣṭhabrāhmaṇeṣu

Compound jyeṣṭhabrāhmaṇa -

Adverb -jyeṣṭhabrāhmaṇam -jyeṣṭhabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria