Declension table of ?jyeṣṭhabhāryā

Deva

FeminineSingularDualPlural
Nominativejyeṣṭhabhāryā jyeṣṭhabhārye jyeṣṭhabhāryāḥ
Vocativejyeṣṭhabhārye jyeṣṭhabhārye jyeṣṭhabhāryāḥ
Accusativejyeṣṭhabhāryām jyeṣṭhabhārye jyeṣṭhabhāryāḥ
Instrumentaljyeṣṭhabhāryayā jyeṣṭhabhāryābhyām jyeṣṭhabhāryābhiḥ
Dativejyeṣṭhabhāryāyai jyeṣṭhabhāryābhyām jyeṣṭhabhāryābhyaḥ
Ablativejyeṣṭhabhāryāyāḥ jyeṣṭhabhāryābhyām jyeṣṭhabhāryābhyaḥ
Genitivejyeṣṭhabhāryāyāḥ jyeṣṭhabhāryayoḥ jyeṣṭhabhāryāṇām
Locativejyeṣṭhabhāryāyām jyeṣṭhabhāryayoḥ jyeṣṭhabhāryāsu

Adverb -jyeṣṭhabhāryam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria