Declension table of ?jyeṣṭhāśramin

Deva

NeuterSingularDualPlural
Nominativejyeṣṭhāśrami jyeṣṭhāśramiṇī jyeṣṭhāśramīṇi
Vocativejyeṣṭhāśramin jyeṣṭhāśrami jyeṣṭhāśramiṇī jyeṣṭhāśramīṇi
Accusativejyeṣṭhāśrami jyeṣṭhāśramiṇī jyeṣṭhāśramīṇi
Instrumentaljyeṣṭhāśramiṇā jyeṣṭhāśramibhyām jyeṣṭhāśramibhiḥ
Dativejyeṣṭhāśramiṇe jyeṣṭhāśramibhyām jyeṣṭhāśramibhyaḥ
Ablativejyeṣṭhāśramiṇaḥ jyeṣṭhāśramibhyām jyeṣṭhāśramibhyaḥ
Genitivejyeṣṭhāśramiṇaḥ jyeṣṭhāśramiṇoḥ jyeṣṭhāśramiṇām
Locativejyeṣṭhāśramiṇi jyeṣṭhāśramiṇoḥ jyeṣṭhāśramiṣu

Compound jyeṣṭhāśrami -

Adverb -jyeṣṭhāśrami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria