Declension table of ?jyeṣṭhāśramā

Deva

FeminineSingularDualPlural
Nominativejyeṣṭhāśramā jyeṣṭhāśrame jyeṣṭhāśramāḥ
Vocativejyeṣṭhāśrame jyeṣṭhāśrame jyeṣṭhāśramāḥ
Accusativejyeṣṭhāśramām jyeṣṭhāśrame jyeṣṭhāśramāḥ
Instrumentaljyeṣṭhāśramayā jyeṣṭhāśramābhyām jyeṣṭhāśramābhiḥ
Dativejyeṣṭhāśramāyai jyeṣṭhāśramābhyām jyeṣṭhāśramābhyaḥ
Ablativejyeṣṭhāśramāyāḥ jyeṣṭhāśramābhyām jyeṣṭhāśramābhyaḥ
Genitivejyeṣṭhāśramāyāḥ jyeṣṭhāśramayoḥ jyeṣṭhāśramāṇām
Locativejyeṣṭhāśramāyām jyeṣṭhāśramayoḥ jyeṣṭhāśramāsu

Adverb -jyeṣṭhāśramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria