Declension table of ?jyeṣṭhāśrama

Deva

NeuterSingularDualPlural
Nominativejyeṣṭhāśramam jyeṣṭhāśrame jyeṣṭhāśramāṇi
Vocativejyeṣṭhāśrama jyeṣṭhāśrame jyeṣṭhāśramāṇi
Accusativejyeṣṭhāśramam jyeṣṭhāśrame jyeṣṭhāśramāṇi
Instrumentaljyeṣṭhāśrameṇa jyeṣṭhāśramābhyām jyeṣṭhāśramaiḥ
Dativejyeṣṭhāśramāya jyeṣṭhāśramābhyām jyeṣṭhāśramebhyaḥ
Ablativejyeṣṭhāśramāt jyeṣṭhāśramābhyām jyeṣṭhāśramebhyaḥ
Genitivejyeṣṭhāśramasya jyeṣṭhāśramayoḥ jyeṣṭhāśramāṇām
Locativejyeṣṭhāśrame jyeṣṭhāśramayoḥ jyeṣṭhāśrameṣu

Compound jyeṣṭhāśrama -

Adverb -jyeṣṭhāśramam -jyeṣṭhāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria