Declension table of ?jyeṣṭhāśrama

Deva

MasculineSingularDualPlural
Nominativejyeṣṭhāśramaḥ jyeṣṭhāśramau jyeṣṭhāśramāḥ
Vocativejyeṣṭhāśrama jyeṣṭhāśramau jyeṣṭhāśramāḥ
Accusativejyeṣṭhāśramam jyeṣṭhāśramau jyeṣṭhāśramān
Instrumentaljyeṣṭhāśrameṇa jyeṣṭhāśramābhyām jyeṣṭhāśramaiḥ jyeṣṭhāśramebhiḥ
Dativejyeṣṭhāśramāya jyeṣṭhāśramābhyām jyeṣṭhāśramebhyaḥ
Ablativejyeṣṭhāśramāt jyeṣṭhāśramābhyām jyeṣṭhāśramebhyaḥ
Genitivejyeṣṭhāśramasya jyeṣṭhāśramayoḥ jyeṣṭhāśramāṇām
Locativejyeṣṭhāśrame jyeṣṭhāśramayoḥ jyeṣṭhāśrameṣu

Compound jyeṣṭhāśrama -

Adverb -jyeṣṭhāśramam -jyeṣṭhāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria