Declension table of ?jyeṣṭhānujyeṣṭhatā

Deva

FeminineSingularDualPlural
Nominativejyeṣṭhānujyeṣṭhatā jyeṣṭhānujyeṣṭhate jyeṣṭhānujyeṣṭhatāḥ
Vocativejyeṣṭhānujyeṣṭhate jyeṣṭhānujyeṣṭhate jyeṣṭhānujyeṣṭhatāḥ
Accusativejyeṣṭhānujyeṣṭhatām jyeṣṭhānujyeṣṭhate jyeṣṭhānujyeṣṭhatāḥ
Instrumentaljyeṣṭhānujyeṣṭhatayā jyeṣṭhānujyeṣṭhatābhyām jyeṣṭhānujyeṣṭhatābhiḥ
Dativejyeṣṭhānujyeṣṭhatāyai jyeṣṭhānujyeṣṭhatābhyām jyeṣṭhānujyeṣṭhatābhyaḥ
Ablativejyeṣṭhānujyeṣṭhatāyāḥ jyeṣṭhānujyeṣṭhatābhyām jyeṣṭhānujyeṣṭhatābhyaḥ
Genitivejyeṣṭhānujyeṣṭhatāyāḥ jyeṣṭhānujyeṣṭhatayoḥ jyeṣṭhānujyeṣṭhatānām
Locativejyeṣṭhānujyeṣṭhatāyām jyeṣṭhānujyeṣṭhatayoḥ jyeṣṭhānujyeṣṭhatāsu

Adverb -jyeṣṭhānujyeṣṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria