Declension table of ?jyeṣṭhāmūlīya

Deva

MasculineSingularDualPlural
Nominativejyeṣṭhāmūlīyaḥ jyeṣṭhāmūlīyau jyeṣṭhāmūlīyāḥ
Vocativejyeṣṭhāmūlīya jyeṣṭhāmūlīyau jyeṣṭhāmūlīyāḥ
Accusativejyeṣṭhāmūlīyam jyeṣṭhāmūlīyau jyeṣṭhāmūlīyān
Instrumentaljyeṣṭhāmūlīyena jyeṣṭhāmūlīyābhyām jyeṣṭhāmūlīyaiḥ jyeṣṭhāmūlīyebhiḥ
Dativejyeṣṭhāmūlīyāya jyeṣṭhāmūlīyābhyām jyeṣṭhāmūlīyebhyaḥ
Ablativejyeṣṭhāmūlīyāt jyeṣṭhāmūlīyābhyām jyeṣṭhāmūlīyebhyaḥ
Genitivejyeṣṭhāmūlīyasya jyeṣṭhāmūlīyayoḥ jyeṣṭhāmūlīyānām
Locativejyeṣṭhāmūlīye jyeṣṭhāmūlīyayoḥ jyeṣṭhāmūlīyeṣu

Compound jyeṣṭhāmūlīya -

Adverb -jyeṣṭhāmūlīyam -jyeṣṭhāmūlīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria