Declension table of ?jyeṣṭhāmūla

Deva

MasculineSingularDualPlural
Nominativejyeṣṭhāmūlaḥ jyeṣṭhāmūlau jyeṣṭhāmūlāḥ
Vocativejyeṣṭhāmūla jyeṣṭhāmūlau jyeṣṭhāmūlāḥ
Accusativejyeṣṭhāmūlam jyeṣṭhāmūlau jyeṣṭhāmūlān
Instrumentaljyeṣṭhāmūlena jyeṣṭhāmūlābhyām jyeṣṭhāmūlaiḥ jyeṣṭhāmūlebhiḥ
Dativejyeṣṭhāmūlāya jyeṣṭhāmūlābhyām jyeṣṭhāmūlebhyaḥ
Ablativejyeṣṭhāmūlāt jyeṣṭhāmūlābhyām jyeṣṭhāmūlebhyaḥ
Genitivejyeṣṭhāmūlasya jyeṣṭhāmūlayoḥ jyeṣṭhāmūlānām
Locativejyeṣṭhāmūle jyeṣṭhāmūlayoḥ jyeṣṭhāmūleṣu

Compound jyeṣṭhāmūla -

Adverb -jyeṣṭhāmūlam -jyeṣṭhāmūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria