Declension table of ?jyeṣṭhāṃśa

Deva

MasculineSingularDualPlural
Nominativejyeṣṭhāṃśaḥ jyeṣṭhāṃśau jyeṣṭhāṃśāḥ
Vocativejyeṣṭhāṃśa jyeṣṭhāṃśau jyeṣṭhāṃśāḥ
Accusativejyeṣṭhāṃśam jyeṣṭhāṃśau jyeṣṭhāṃśān
Instrumentaljyeṣṭhāṃśena jyeṣṭhāṃśābhyām jyeṣṭhāṃśaiḥ jyeṣṭhāṃśebhiḥ
Dativejyeṣṭhāṃśāya jyeṣṭhāṃśābhyām jyeṣṭhāṃśebhyaḥ
Ablativejyeṣṭhāṃśāt jyeṣṭhāṃśābhyām jyeṣṭhāṃśebhyaḥ
Genitivejyeṣṭhāṃśasya jyeṣṭhāṃśayoḥ jyeṣṭhāṃśānām
Locativejyeṣṭhāṃśe jyeṣṭhāṃśayoḥ jyeṣṭhāṃśeṣu

Compound jyeṣṭhāṃśa -

Adverb -jyeṣṭhāṃśam -jyeṣṭhāṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria