Declension table of jyeṣṭha

Deva

MasculineSingularDualPlural
Nominativejyeṣṭhaḥ jyeṣṭhau jyeṣṭhāḥ
Vocativejyeṣṭha jyeṣṭhau jyeṣṭhāḥ
Accusativejyeṣṭham jyeṣṭhau jyeṣṭhān
Instrumentaljyeṣṭhena jyeṣṭhābhyām jyeṣṭhaiḥ jyeṣṭhebhiḥ
Dativejyeṣṭhāya jyeṣṭhābhyām jyeṣṭhebhyaḥ
Ablativejyeṣṭhāt jyeṣṭhābhyām jyeṣṭhebhyaḥ
Genitivejyeṣṭhasya jyeṣṭhayoḥ jyeṣṭhānām
Locativejyeṣṭhe jyeṣṭhayoḥ jyeṣṭheṣu

Compound jyeṣṭha -

Adverb -jyeṣṭham -jyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria