Declension table of ?jyautiṣika

Deva

MasculineSingularDualPlural
Nominativejyautiṣikaḥ jyautiṣikau jyautiṣikāḥ
Vocativejyautiṣika jyautiṣikau jyautiṣikāḥ
Accusativejyautiṣikam jyautiṣikau jyautiṣikān
Instrumentaljyautiṣikeṇa jyautiṣikābhyām jyautiṣikaiḥ jyautiṣikebhiḥ
Dativejyautiṣikāya jyautiṣikābhyām jyautiṣikebhyaḥ
Ablativejyautiṣikāt jyautiṣikābhyām jyautiṣikebhyaḥ
Genitivejyautiṣikasya jyautiṣikayoḥ jyautiṣikāṇām
Locativejyautiṣike jyautiṣikayoḥ jyautiṣikeṣu

Compound jyautiṣika -

Adverb -jyautiṣikam -jyautiṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria