Declension table of ?jyaiṣṭhineya

Deva

MasculineSingularDualPlural
Nominativejyaiṣṭhineyaḥ jyaiṣṭhineyau jyaiṣṭhineyāḥ
Vocativejyaiṣṭhineya jyaiṣṭhineyau jyaiṣṭhineyāḥ
Accusativejyaiṣṭhineyam jyaiṣṭhineyau jyaiṣṭhineyān
Instrumentaljyaiṣṭhineyena jyaiṣṭhineyābhyām jyaiṣṭhineyaiḥ jyaiṣṭhineyebhiḥ
Dativejyaiṣṭhineyāya jyaiṣṭhineyābhyām jyaiṣṭhineyebhyaḥ
Ablativejyaiṣṭhineyāt jyaiṣṭhineyābhyām jyaiṣṭhineyebhyaḥ
Genitivejyaiṣṭhineyasya jyaiṣṭhineyayoḥ jyaiṣṭhineyānām
Locativejyaiṣṭhineye jyaiṣṭhineyayoḥ jyaiṣṭhineyeṣu

Compound jyaiṣṭhineya -

Adverb -jyaiṣṭhineyam -jyaiṣṭhineyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria