Declension table of ?jyaiṣṭhasāmikā

Deva

FeminineSingularDualPlural
Nominativejyaiṣṭhasāmikā jyaiṣṭhasāmike jyaiṣṭhasāmikāḥ
Vocativejyaiṣṭhasāmike jyaiṣṭhasāmike jyaiṣṭhasāmikāḥ
Accusativejyaiṣṭhasāmikām jyaiṣṭhasāmike jyaiṣṭhasāmikāḥ
Instrumentaljyaiṣṭhasāmikayā jyaiṣṭhasāmikābhyām jyaiṣṭhasāmikābhiḥ
Dativejyaiṣṭhasāmikāyai jyaiṣṭhasāmikābhyām jyaiṣṭhasāmikābhyaḥ
Ablativejyaiṣṭhasāmikāyāḥ jyaiṣṭhasāmikābhyām jyaiṣṭhasāmikābhyaḥ
Genitivejyaiṣṭhasāmikāyāḥ jyaiṣṭhasāmikayoḥ jyaiṣṭhasāmikānām
Locativejyaiṣṭhasāmikāyām jyaiṣṭhasāmikayoḥ jyaiṣṭhasāmikāsu

Adverb -jyaiṣṭhasāmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria