Declension table of ?jyaiṣṭhasāmika

Deva

MasculineSingularDualPlural
Nominativejyaiṣṭhasāmikaḥ jyaiṣṭhasāmikau jyaiṣṭhasāmikāḥ
Vocativejyaiṣṭhasāmika jyaiṣṭhasāmikau jyaiṣṭhasāmikāḥ
Accusativejyaiṣṭhasāmikam jyaiṣṭhasāmikau jyaiṣṭhasāmikān
Instrumentaljyaiṣṭhasāmikena jyaiṣṭhasāmikābhyām jyaiṣṭhasāmikaiḥ jyaiṣṭhasāmikebhiḥ
Dativejyaiṣṭhasāmikāya jyaiṣṭhasāmikābhyām jyaiṣṭhasāmikebhyaḥ
Ablativejyaiṣṭhasāmikāt jyaiṣṭhasāmikābhyām jyaiṣṭhasāmikebhyaḥ
Genitivejyaiṣṭhasāmikasya jyaiṣṭhasāmikayoḥ jyaiṣṭhasāmikānām
Locativejyaiṣṭhasāmike jyaiṣṭhasāmikayoḥ jyaiṣṭhasāmikeṣu

Compound jyaiṣṭhasāmika -

Adverb -jyaiṣṭhasāmikam -jyaiṣṭhasāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria