Declension table of jyaiṣṭha

Deva

MasculineSingularDualPlural
Nominativejyaiṣṭhaḥ jyaiṣṭhau jyaiṣṭhāḥ
Vocativejyaiṣṭha jyaiṣṭhau jyaiṣṭhāḥ
Accusativejyaiṣṭham jyaiṣṭhau jyaiṣṭhān
Instrumentaljyaiṣṭhena jyaiṣṭhābhyām jyaiṣṭhaiḥ jyaiṣṭhebhiḥ
Dativejyaiṣṭhāya jyaiṣṭhābhyām jyaiṣṭhebhyaḥ
Ablativejyaiṣṭhāt jyaiṣṭhābhyām jyaiṣṭhebhyaḥ
Genitivejyaiṣṭhasya jyaiṣṭhayoḥ jyaiṣṭhānām
Locativejyaiṣṭhe jyaiṣṭhayoḥ jyaiṣṭheṣu

Compound jyaiṣṭha -

Adverb -jyaiṣṭham -jyaiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria