Declension table of ?jyāyiṣṭha

Deva

NeuterSingularDualPlural
Nominativejyāyiṣṭham jyāyiṣṭhe jyāyiṣṭhāni
Vocativejyāyiṣṭha jyāyiṣṭhe jyāyiṣṭhāni
Accusativejyāyiṣṭham jyāyiṣṭhe jyāyiṣṭhāni
Instrumentaljyāyiṣṭhena jyāyiṣṭhābhyām jyāyiṣṭhaiḥ
Dativejyāyiṣṭhāya jyāyiṣṭhābhyām jyāyiṣṭhebhyaḥ
Ablativejyāyiṣṭhāt jyāyiṣṭhābhyām jyāyiṣṭhebhyaḥ
Genitivejyāyiṣṭhasya jyāyiṣṭhayoḥ jyāyiṣṭhānām
Locativejyāyiṣṭhe jyāyiṣṭhayoḥ jyāyiṣṭheṣu

Compound jyāyiṣṭha -

Adverb -jyāyiṣṭham -jyāyiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria