Declension table of ?jyāyiṣṭha

Deva

MasculineSingularDualPlural
Nominativejyāyiṣṭhaḥ jyāyiṣṭhau jyāyiṣṭhāḥ
Vocativejyāyiṣṭha jyāyiṣṭhau jyāyiṣṭhāḥ
Accusativejyāyiṣṭham jyāyiṣṭhau jyāyiṣṭhān
Instrumentaljyāyiṣṭhena jyāyiṣṭhābhyām jyāyiṣṭhaiḥ jyāyiṣṭhebhiḥ
Dativejyāyiṣṭhāya jyāyiṣṭhābhyām jyāyiṣṭhebhyaḥ
Ablativejyāyiṣṭhāt jyāyiṣṭhābhyām jyāyiṣṭhebhyaḥ
Genitivejyāyiṣṭhasya jyāyiṣṭhayoḥ jyāyiṣṭhānām
Locativejyāyiṣṭhe jyāyiṣṭhayoḥ jyāyiṣṭheṣu

Compound jyāyiṣṭha -

Adverb -jyāyiṣṭham -jyāyiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria