Declension table of ?jyāyasvat

Deva

MasculineSingularDualPlural
Nominativejyāyasvān jyāyasvantau jyāyasvantaḥ
Vocativejyāyasvan jyāyasvantau jyāyasvantaḥ
Accusativejyāyasvantam jyāyasvantau jyāyasvataḥ
Instrumentaljyāyasvatā jyāyasvadbhyām jyāyasvadbhiḥ
Dativejyāyasvate jyāyasvadbhyām jyāyasvadbhyaḥ
Ablativejyāyasvataḥ jyāyasvadbhyām jyāyasvadbhyaḥ
Genitivejyāyasvataḥ jyāyasvatoḥ jyāyasvatām
Locativejyāyasvati jyāyasvatoḥ jyāyasvatsu

Compound jyāyasvat -

Adverb -jyāyasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria