Declension table of ?jyāyastva

Deva

NeuterSingularDualPlural
Nominativejyāyastvam jyāyastve jyāyastvāni
Vocativejyāyastva jyāyastve jyāyastvāni
Accusativejyāyastvam jyāyastve jyāyastvāni
Instrumentaljyāyastvena jyāyastvābhyām jyāyastvaiḥ
Dativejyāyastvāya jyāyastvābhyām jyāyastvebhyaḥ
Ablativejyāyastvāt jyāyastvābhyām jyāyastvebhyaḥ
Genitivejyāyastvasya jyāyastvayoḥ jyāyastvānām
Locativejyāyastve jyāyastvayoḥ jyāyastveṣu

Compound jyāyastva -

Adverb -jyāyastvam -jyāyastvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria