Declension table of ?jyāyamāna

Deva

NeuterSingularDualPlural
Nominativejyāyamānam jyāyamāne jyāyamānāni
Vocativejyāyamāna jyāyamāne jyāyamānāni
Accusativejyāyamānam jyāyamāne jyāyamānāni
Instrumentaljyāyamānena jyāyamānābhyām jyāyamānaiḥ
Dativejyāyamānāya jyāyamānābhyām jyāyamānebhyaḥ
Ablativejyāyamānāt jyāyamānābhyām jyāyamānebhyaḥ
Genitivejyāyamānasya jyāyamānayoḥ jyāyamānānām
Locativejyāyamāne jyāyamānayoḥ jyāyamāneṣu

Compound jyāyamāna -

Adverb -jyāyamānam -jyāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria