Declension table of ?jyāyamāna

Deva

MasculineSingularDualPlural
Nominativejyāyamānaḥ jyāyamānau jyāyamānāḥ
Vocativejyāyamāna jyāyamānau jyāyamānāḥ
Accusativejyāyamānam jyāyamānau jyāyamānān
Instrumentaljyāyamānena jyāyamānābhyām jyāyamānaiḥ jyāyamānebhiḥ
Dativejyāyamānāya jyāyamānābhyām jyāyamānebhyaḥ
Ablativejyāyamānāt jyāyamānābhyām jyāyamānebhyaḥ
Genitivejyāyamānasya jyāyamānayoḥ jyāyamānānām
Locativejyāyamāne jyāyamānayoḥ jyāyamāneṣu

Compound jyāyamāna -

Adverb -jyāyamānam -jyāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria