Declension table of ?jyāvājā

Deva

FeminineSingularDualPlural
Nominativejyāvājā jyāvāje jyāvājāḥ
Vocativejyāvāje jyāvāje jyāvājāḥ
Accusativejyāvājām jyāvāje jyāvājāḥ
Instrumentaljyāvājayā jyāvājābhyām jyāvājābhiḥ
Dativejyāvājāyai jyāvājābhyām jyāvājābhyaḥ
Ablativejyāvājāyāḥ jyāvājābhyām jyāvājābhyaḥ
Genitivejyāvājāyāḥ jyāvājayoḥ jyāvājānām
Locativejyāvājāyām jyāvājayoḥ jyāvājāsu

Adverb -jyāvājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria