Declension table of ?jyāvāja

Deva

MasculineSingularDualPlural
Nominativejyāvājaḥ jyāvājau jyāvājāḥ
Vocativejyāvāja jyāvājau jyāvājāḥ
Accusativejyāvājam jyāvājau jyāvājān
Instrumentaljyāvājena jyāvājābhyām jyāvājaiḥ jyāvājebhiḥ
Dativejyāvājāya jyāvājābhyām jyāvājebhyaḥ
Ablativejyāvājāt jyāvājābhyām jyāvājebhyaḥ
Genitivejyāvājasya jyāvājayoḥ jyāvājānām
Locativejyāvāje jyāvājayoḥ jyāvājeṣu

Compound jyāvāja -

Adverb -jyāvājam -jyāvājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria