Declension table of ?jyārohaṇa

Deva

NeuterSingularDualPlural
Nominativejyārohaṇam jyārohaṇe jyārohaṇāni
Vocativejyārohaṇa jyārohaṇe jyārohaṇāni
Accusativejyārohaṇam jyārohaṇe jyārohaṇāni
Instrumentaljyārohaṇena jyārohaṇābhyām jyārohaṇaiḥ
Dativejyārohaṇāya jyārohaṇābhyām jyārohaṇebhyaḥ
Ablativejyārohaṇāt jyārohaṇābhyām jyārohaṇebhyaḥ
Genitivejyārohaṇasya jyārohaṇayoḥ jyārohaṇānām
Locativejyārohaṇe jyārohaṇayoḥ jyārohaṇeṣu

Compound jyārohaṇa -

Adverb -jyārohaṇam -jyārohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria