Declension table of ?jyārdhapiṇḍa

Deva

MasculineSingularDualPlural
Nominativejyārdhapiṇḍaḥ jyārdhapiṇḍau jyārdhapiṇḍāḥ
Vocativejyārdhapiṇḍa jyārdhapiṇḍau jyārdhapiṇḍāḥ
Accusativejyārdhapiṇḍam jyārdhapiṇḍau jyārdhapiṇḍān
Instrumentaljyārdhapiṇḍena jyārdhapiṇḍābhyām jyārdhapiṇḍaiḥ jyārdhapiṇḍebhiḥ
Dativejyārdhapiṇḍāya jyārdhapiṇḍābhyām jyārdhapiṇḍebhyaḥ
Ablativejyārdhapiṇḍāt jyārdhapiṇḍābhyām jyārdhapiṇḍebhyaḥ
Genitivejyārdhapiṇḍasya jyārdhapiṇḍayoḥ jyārdhapiṇḍānām
Locativejyārdhapiṇḍe jyārdhapiṇḍayoḥ jyārdhapiṇḍeṣu

Compound jyārdhapiṇḍa -

Adverb -jyārdhapiṇḍam -jyārdhapiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria