Declension table of ?jyāna

Deva

NeuterSingularDualPlural
Nominativejyānam jyāne jyānāni
Vocativejyāna jyāne jyānāni
Accusativejyānam jyāne jyānāni
Instrumentaljyānena jyānābhyām jyānaiḥ
Dativejyānāya jyānābhyām jyānebhyaḥ
Ablativejyānāt jyānābhyām jyānebhyaḥ
Genitivejyānasya jyānayoḥ jyānānām
Locativejyāne jyānayoḥ jyāneṣu

Compound jyāna -

Adverb -jyānam -jyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria