Declension table of ?jyāmagha

Deva

MasculineSingularDualPlural
Nominativejyāmaghaḥ jyāmaghau jyāmaghāḥ
Vocativejyāmagha jyāmaghau jyāmaghāḥ
Accusativejyāmagham jyāmaghau jyāmaghān
Instrumentaljyāmaghena jyāmaghābhyām jyāmaghaiḥ jyāmaghebhiḥ
Dativejyāmaghāya jyāmaghābhyām jyāmaghebhyaḥ
Ablativejyāmaghāt jyāmaghābhyām jyāmaghebhyaḥ
Genitivejyāmaghasya jyāmaghayoḥ jyāmaghānām
Locativejyāmaghe jyāmaghayoḥ jyāmagheṣu

Compound jyāmagha -

Adverb -jyāmagham -jyāmaghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria