Declension table of ?jya

Deva

NeuterSingularDualPlural
Nominativejyam jye jyāni
Vocativejya jye jyāni
Accusativejyam jye jyāni
Instrumentaljyena jyābhyām jyaiḥ
Dativejyāya jyābhyām jyebhyaḥ
Ablativejyāt jyābhyām jyebhyaḥ
Genitivejyasya jyayoḥ jyānām
Locativejye jyayoḥ jyeṣu

Compound jya -

Adverb -jyam -jyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria